2022-04-28

ज्यैष्ठः-03-28 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मेषः-अपभरणी-01-15🌞🌌 , माधवः-02-09🌞🪐 , गुरुः

  • Indian civil date: 1944-02-08, Islamic: 1443-09-26 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►24:27*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►17:38; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वैधृतिः►16:25; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►12:22; वणिजः►24:27*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (40.36° → 41.12°), मङ्गलः (57.97° → 58.19°), बुधः (-20.37° → -20.43°), शनैश्चरः (73.62° → 74.53°), शुक्रः (43.00° → 42.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—16:35; चन्द्रोदयः—04:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:37; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:23-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—13:50-15:23; यमघण्टः—06:03-07:37; गुलिककालः—09:10-10:43

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्