2022-05-02

आषाढः-04-02 , वृषभः-कृत्तिका🌛🌌 , मेषः-अपभरणी-01-19🌞🌌 , माधवः-02-13🌞🪐 , सोमः

  • Indian civil date: 1944-02-12, Islamic: 1443-09-30 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►29:19*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►24:32*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — सौभाग्यः►15:34; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►16:19; कौलवः►29:19*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (58.84° → 59.06°), गुरुः (43.41° → 44.17°), शुक्रः (42.35° → 42.18°), शनैश्चरः (77.28° → 78.20°), बुधः (-20.13° → -19.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—06:53; चन्द्रास्तमयः—19:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:35; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—07:35-09:09; यमघण्टः—10:43-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची (►09:21); परिहारः–दधि