2022-05-03

आषाढः-04-03 , वृषभः-रोहिणी🌛🌌 , मेषः-अपभरणी-01-20🌞🌌 , माधवः-02-14🌞🪐 , मङ्गलः

  • Indian civil date: 1944-02-13, Islamic: 1443-10-01 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►27:16*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शोभनः►16:12; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►18:24; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (42.18° → 42.01°), शनैश्चरः (78.20° → 79.12°), मङ्गलः (59.06° → 59.27°), बुधः (-19.85° → -19.49°), गुरुः (44.17° → 44.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—07:38; चन्द्रास्तमयः—20:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:09-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—15:24-16:57; यमघण्टः—09:09-10:42; गुलिककालः—12:16-13:50

  • शूलम्—उदीची (►11:01); परिहारः–क्षीरम्