2022-05-05

आषाढः-04-04 , मिथुनम्-मृगशीर्षम्🌛🌌 , मेषः-अपभरणी-01-22🌞🌌 , माधवः-02-16🌞🪐 , गुरुः

  • Indian civil date: 1944-02-15, Islamic: 1443-10-03 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►10:01; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►06:15; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — सुकर्म►18:03; धृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►10:01; बवः►23:17; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (45.70° → 46.47°), बुधः (-19.05° → -18.51°), शुक्रः (41.84° → 41.67°), मङ्गलः (59.49° → 59.70°), शनैश्चरः (80.04° → 80.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—09:14; चन्द्रास्तमयः—22:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—13:50-15:24; यमघण्टः—06:00-07:34; गुलिककालः—09:08-10:42

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्