2022-05-06

आषाढः-04-05 , मिथुनम्-आर्द्रा🌛🌌 , मेषः-अपभरणी-01-23🌞🌌 , माधवः-02-17🌞🪐 , शुक्रः

  • Indian civil date: 1944-02-16, Islamic: 1443-10-04 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►12:33; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►09:18; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — धृतिः►19:03; शूलः►
  • २|🌛-🌞|करणम् — बालवः►12:33; कौलवः►25:46*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (46.47° → 47.24°), शुक्रः (41.67° → 41.49°), शनैश्चरः (80.96° → 81.88°), बुधः (-18.51° → -17.89°), मङ्गलः (59.70° → 59.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—10:04; चन्द्रास्तमयः—23:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:25

  • राहुकालः—10:42-12:16; यमघण्टः—15:24-16:58; गुलिककालः—07:34-09:08

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्