2022-05-08

आषाढः-04-07 , कर्कटः-पुष्यः🌛🌌 , मेषः-अपभरणी-01-25🌞🌌 , माधवः-02-19🌞🪐 , भानुः

  • Indian civil date: 1944-02-18, Islamic: 1443-10-06 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►17:00; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►14:56; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — गण्डः►20:30; वृद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►17:00; विष्टिः►29:51*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (41.31° → 41.13°), मङ्गलः (60.13° → 60.35°), बुधः (-17.17° → -16.38°), शनैश्चरः (82.80° → 83.73°), गुरुः (48.01° → 48.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—11:44; चन्द्रास्तमयः—00:41*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:24

  • राहुकालः—16:58-18:32; यमघण्टः—12:16-13:50; गुलिककालः—15:24-16:58

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • →17:29