2022-05-10

आषाढः-04-09 , सिंहः-मघा🌛🌌 , मेषः-अपभरणी-01-27🌞🌌 , माधवः-02-21🌞🪐 , मङ्गलः

  • Indian civil date: 1944-02-20, Islamic: 1443-10-08 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►19:25; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — मघा►18:38; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ध्रुवः►20:18; व्याघातः►
  • २|🌛-🌞|करणम् — बालवः►07:04; कौलवः►19:25; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (49.54° → 50.32°), बुधः (-15.49° → -14.52°), शनैश्चरः (84.65° → 85.58°), शुक्रः (40.95° → 40.76°), मङ्गलः (60.56° → 60.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:16🌞️-18:33🌇
  • 🌛चन्द्रोदयः—13:24; चन्द्रास्तमयः—02:03*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:33-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—15:24-16:58; यमघण्टः—09:07-10:41; गुलिककालः—12:16-13:50

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्