2022-05-11

आषाढः-04-10 , सिंहः-पूर्वफल्गुनी🌛🌌 , मेषः-अपभरणी-01-28🌞🌌 , माधवः-02-22🌞🪐 , बुधः

  • Indian civil date: 1944-02-21, Islamic: 1443-10-09 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►19:31; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►19:26; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►18:19; कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — व्याघातः►19:21; हर्षणः►
  • २|🌛-🌞|करणम् — तैतिलः►07:34; गरः►19:31; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (50.32° → 51.09°), बुधः (-14.52° → -13.47°), शनैश्चरः (85.58° → 86.50°), शुक्रः (40.76° → 40.58°), मङ्गलः (60.77° → 60.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:33🌇
  • 🌛चन्द्रोदयः—14:14; चन्द्रास्तमयः—02:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—12:16-13:50; यमघण्टः—07:33-09:07; गुलिककालः—10:41-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्