2022-05-12

आषाढः-04-11 , कन्या-उत्तरफल्गुनी🌛🌌 , मेषः-कृत्तिका-01-29🌞🌌 , माधवः-02-23🌞🪐 , गुरुः

  • Indian civil date: 1944-02-22, Islamic: 1443-10-10 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►18:52; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►19:28; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — हर्षणः►17:48; वज्रम्►
  • २|🌛-🌞|करणम् — वणिजः►07:17; विष्टिः►18:52; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.47° → -12.34°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (60.99° → 61.20°), शुक्रः (40.58° → 40.39°), शनैश्चरः (86.50° → 87.43°), गुरुः (51.09° → 51.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:33🌇
  • 🌛चन्द्रोदयः—15:05; चन्द्रास्तमयः—03:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:50-15:24; यमघण्टः—05:58-07:33; गुलिककालः—09:07-10:41

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्