2022-05-13

आषाढः-04-12 , कन्या-हस्तः🌛🌌 , मेषः-कृत्तिका-01-30🌞🌌 , माधवः-02-24🌞🪐 , शुक्रः

  • Indian civil date: 1944-02-23, Islamic: 1443-10-11 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►17:27; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — हस्तः►18:47; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वज्रम्►15:38; सिद्धिः►
  • २|🌛-🌞|करणम् — बवः►06:15; बालवः►17:27; कौलवः►28:30*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.34° → -11.14°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (40.39° → 40.20°), शनैश्चरः (87.43° → 88.36°), मङ्गलः (61.20° → 61.42°), गुरुः (51.86° → 52.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:33🌇
  • 🌛चन्द्रोदयः—15:59; चन्द्रास्तमयः—04:09*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:24-16:59; गुलिककालः—07:32-09:07

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्