2022-05-14

आषाढः-04-13 , कन्या-चित्रा🌛🌌 , मेषः-कृत्तिका-01-31🌞🌌 , माधवः-02-25🌞🪐 , शनिः

  • Indian civil date: 1944-02-24, Islamic: 1443-10-12 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►15:23; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — चित्रा►17:26; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►29:12*; वैशाखः►

  • 🌛+🌞योगः — सिद्धिः►12:56; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►15:23; गरः►26:08*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.14° → -9.87°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (40.20° → 40.01°), शनैश्चरः (88.36° → 89.29°), गुरुः (52.63° → 53.41°), मङ्गलः (61.42° → 61.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:34🌇
  • 🌛चन्द्रोदयः—16:55; चन्द्रास्तमयः—04:57*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—09:07-10:41; यमघण्टः—13:50-15:25; गुलिककालः—05:58-07:32

  • शूलम्—प्राची (►09:19); परिहारः–दधि