2022-05-17

आषाढः-04-16 , वृश्चिकः-अनूराधा🌛🌌 , वृषभः-कृत्तिका-02-03🌞🌌 , माधवः-02-28🌞🪐 , मङ्गलः

  • Indian civil date: 1944-02-27, Islamic: 1443-10-15 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►06:25; कृष्ण-द्वितीया►27:00*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अनूराधा►10:45; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शिवः►22:35; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवः►06:25; तैतिलः►16:43; गरः►27:00*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.15° → -5.72°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (91.15° → 92.08°), मङ्गलः (62.06° → 62.27°), शुक्रः (39.62° → 39.43°), गुरुः (54.96° → 55.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—06:45; चन्द्रोदयः—20:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:34-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:24

  • राहुकालः—15:25-17:00; यमघण्टः—09:06-10:41; गुलिककालः—12:16-13:50

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्