2022-05-18

आषाढः-04-18 , वृश्चिकः-ज्येष्ठा🌛🌌 , वृषभः-कृत्तिका-02-04🌞🌌 , माधवः-02-29🌞🪐 , बुधः

  • Indian civil date: 1944-02-28, Islamic: 1443-10-16 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►23:37; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►08:08; मूला►29:35*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सिद्धः►18:41; साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►13:18; विष्टिः►23:37; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.72° → -4.24°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (92.08° → 93.02°), शुक्रः (39.43° → 39.23°), मङ्गलः (62.27° → 62.49°), गुरुः (55.74° → 56.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—07:47; चन्द्रोदयः—21:07

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:24

  • राहुकालः—12:16-13:50; यमघण्टः—07:31-09:06; गुलिककालः—10:41-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्