2022-05-20

आषाढः-04-20 , धनुः-उत्तराषाढा🌛🌌 , वृषभः-कृत्तिका-02-06🌞🌌 , माधवः-02-31🌞🪐 , शुक्रः

  • Indian civil date: 1944-02-30, Islamic: 1443-10-18 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►17:29; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►25:17*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शुभः►11:22; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवः►06:54; तैतिलः►17:29; गरः►28:11*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.73° → -1.21°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (57.30° → 58.08°), शुक्रः (39.03° → 38.83°), शनैश्चरः (93.95° → 94.89°), मङ्गलः (62.70° → 62.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—09:55; चन्द्रोदयः—23:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:25-17:00; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • →19:09