2022-05-22

आषाढः-04-22 , मकरः-श्रविष्ठा🌛🌌 , वृषभः-कृत्तिका-02-08🌞🌌 , शुक्रः-03-02🌞🪐 , भानुः

  • Indian civil date: 1944-03-01, Islamic: 1443-10-20 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►13:00; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►22:45; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — इन्द्रः►26:56*; वैधृतिः►
  • २|🌛-🌞|करणम् — बवः►13:00; बालवः►24:13*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.33° → 1.87°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (63.13° → 63.34°), शुक्रः (38.63° → 38.43°), गुरुः (58.87° → 59.65°), शनैश्चरः (95.83° → 96.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—11:55; चन्द्रोदयः—00:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:23-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—17:01-18:36; यमघण्टः—12:16-13:51; गुलिककालः—15:26-17:01

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्