2022-05-25

आषाढः-04-25 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , वृषभः-कृत्तिका-02-11🌞🌌 , शुक्रः-03-05🌞🪐 , बुधः

  • Indian civil date: 1944-03-04, Islamic: 1443-10-23 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►10:32; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►23:18; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►14:34; रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — प्रीतिः►22:41; आयुष्मान्►
  • २|🌛-🌞|करणम् — विष्टिः►10:32; बवः►22:39; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.90° → 6.38°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (61.23° → 62.02°), शनैश्चरः (98.65° → 99.60°), शुक्रः (38.01° → 37.81°), मङ्गलः (63.77° → 63.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—14:32; चन्द्रोदयः—02:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:37-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—12:16-13:51; यमघण्टः—07:31-09:06; गुलिककालः—10:41-12:16

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्