2022-05-26

आषाढः-04-26 , मीनः-रेवती🌛🌌 , वृषभः-रोहिणी-02-12🌞🌌 , शुक्रः-03-06🌞🪐 , गुरुः

  • Indian civil date: 1944-03-05, Islamic: 1443-10-24 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►10:54; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — रेवती►24:37*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — आयुष्मान्►22:11; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवः►10:54; कौलवः►23:17; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (6.38° → 7.83°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (63.99° → 64.20°), शनैश्चरः (99.60° → 100.54°), शुक्रः (37.81° → 37.60°), गुरुः (62.02° → 62.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—15:22; चन्द्रोदयः—03:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:27-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—13:51-15:27; यमघण्टः—05:56-07:31; गुलिककालः—09:06-10:41

  • शूलम्—दक्षिणा (►14:23); परिहारः–तैलम्