2022-05-28

आषाढः-04-28 , मेषः-अपभरणी🌛🌌 , वृषभः-रोहिणी-02-14🌞🌌 , शुक्रः-03-08🌞🪐 , शनिः

  • Indian civil date: 1944-03-07, Islamic: 1443-10-26 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►13:10; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►28:37*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शोभनः►22:19; अतिगण्डः►
  • २|🌛-🌞|करणम् — वणिजः►13:10; विष्टिः►26:00*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (9.22° → 10.57°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (37.39° → 37.18°), गुरुः (63.60° → 64.39°), शनैश्चरः (101.49° → 102.44°), मङ्गलः (64.42° → 64.64°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:17🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—17:01; चन्द्रोदयः—04:50*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—09:06-10:41; यमघण्टः—13:52-15:27; गुलिककालः—05:56-07:31

  • शूलम्—प्राची (►09:19); परिहारः–दधि