2022-05-29

आषाढः-04-29 , मेषः-कृत्तिका🌛🌌 , वृषभः-रोहिणी-02-15🌞🌌 , शुक्रः-03-09🌞🪐 , भानुः

  • Indian civil date: 1944-03-08, Islamic: 1443-10-27 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►14:55; अमावास्या►
  • 🌌🌛नक्षत्रम् — कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — अतिगण्डः►22:50; सुकर्म►
  • २|🌛-🌞|करणम् — शकुनिः►14:55; चतुष्पात्►27:55*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (10.57° → 11.86°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (64.39° → 65.19°), शनैश्चरः (102.44° → 103.39°), मङ्गलः (64.64° → 64.85°), शुक्रः (37.18° → 36.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:38🌇
  • 🌛चन्द्रास्तमयः—17:51; चन्द्रोदयः—05:34*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:38-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—17:02-18:38; यमघण्टः—12:17-13:52; गुलिककालः—15:27-17:02

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्