2022-06-02

श्रावणः-05-03 , मिथुनम्-आर्द्रा🌛🌌 , वृषभः-रोहिणी-02-19🌞🌌 , शुक्रः-03-13🌞🪐 , गुरुः

  • Indian civil date: 1944-03-12, Islamic: 1443-11-02 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►24:17*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►16:02; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — गण्डः►26:32*; वृद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►11:02; गरः►24:17*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.32° → 36.11°), शनैश्चरः (106.24° → 107.20°), बुधः (15.34° → 16.35°), गुरुः (67.59° → 68.39°), मङ्गलः (65.51° → 65.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:39🌇
  • 🌛चन्द्रोदयः—07:59; चन्द्रास्तमयः—21:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:04; सायाह्नः—18:39-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—13:53-15:28; यमघण्टः—05:55-07:31; गुलिककालः—09:06-10:42

  • शूलम्—दक्षिणा (►14:24); परिहारः–तैलम्

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • →23:27