2022-06-07

श्रावणः-05-07 , सिंहः-पूर्वफल्गुनी🌛🌌 , वृषभः-रोहिणी-02-24🌞🌌 , शुक्रः-03-18🌞🪐 , मङ्गलः

  • Indian civil date: 1944-03-17, Islamic: 1443-11-07 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►07:55; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►27:48*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वज्रम्►28:23*; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►07:55; विष्टिः►20:18; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (35.23° → 35.01°), बुधः (19.68° → 20.33°), गुरुः (71.62° → 72.43°), मङ्गलः (66.61° → 66.83°), शनैश्चरः (111.03° → 111.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रोदयः—12:06; चन्द्रास्तमयः—00:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:54; अपराह्णः—15:29-17:05; सायाह्नः—18:40-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—15:29-17:05; यमघण्टः—09:07-10:42; गुलिककालः—12:18-13:54

  • शूलम्—उदीची (►11:02); परिहारः–क्षीरम्