2022-06-08

श्रावणः-05-08 , सिंहः-उत्तरफल्गुनी🌛🌌 , वृषभः-रोहिणी-02-25🌞🌌 , शुक्रः-03-19🌞🪐 , बुधः

  • Indian civil date: 1944-03-18, Islamic: 1443-11-08 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►08:30; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►28:29*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►12:18; मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सिद्धिः►27:23*; व्यतीपातः►
  • २|🌛-🌞|करणम् — बवः►08:30; बालवः►20:32; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (66.83° → 67.05°), गुरुः (72.43° → 73.25°), शुक्रः (35.01° → 34.79°), बुधः (20.33° → 20.90°), शनैश्चरः (111.99° → 112.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:41🌇
  • 🌛चन्द्रोदयः—12:55; चन्द्रास्तमयः—01:18*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:43; मध्याह्नः—12:18-13:54; अपराह्णः—15:30-17:05; सायाह्नः—18:41-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—12:18-13:54; यमघण्टः—07:31-09:07; गुलिककालः—10:43-12:18

  • शूलम्—उदीची (►12:44); परिहारः–क्षीरम्