2022-06-09

श्रावणः-05-09 , कन्या-हस्तः🌛🌌 , वृषभः-मृगशीर्षम्-02-26🌞🌌 , शुक्रः-03-20🌞🪐 , गुरुः

  • Indian civil date: 1944-03-19, Islamic: 1443-11-09 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►08:21; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — हस्तः►28:24*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — व्यतीपातः►25:46*; वरीयान्►
  • २|🌛-🌞|करणम् — कौलवः►08:21; तैतिलः►20:00; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (73.25° → 74.06°), मङ्गलः (67.05° → 67.28°), बुधः (20.90° → 21.40°), शुक्रः (34.79° → 34.56°), शनैश्चरः (112.95° → 113.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:41🌇
  • 🌛चन्द्रोदयः—13:46; चन्द्रास्तमयः—02:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:18-13:54; अपराह्णः—15:30-17:05; सायाह्नः—18:41-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—13:54-15:30; यमघण्टः—05:56-07:32; गुलिककालः—09:07-10:43

  • शूलम्—दक्षिणा (►14:26); परिहारः–तैलम्

उत्सवाः

  • तैत्तिरीय-उपाकर्म हस्ते, सामवेद-उपाकर्म

सामवेद-उपाकर्म

Observed on Hastaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

तैत्तिरीय-उपाकर्म हस्ते

Observed on Hastaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

आपस्तम्बसूत्रेषु

(आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

प्रक्रिया

Details