2022-06-10

श्रावणः-05-10 , कन्या-चित्रा🌛🌌 , वृषभः-मृगशीर्षम्-02-27🌞🌌 , शुक्रः-03-21🌞🪐 , शुक्रः

  • Indian civil date: 1944-03-20, Islamic: 1443-11-10 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►07:26; शुक्ल-एकादशी►29:45*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►27:35*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वरीयान्►23:32; परिघः►
  • २|🌛-🌞|करणम् — गरः►07:26; वणिजः►18:41; विष्टिः►29:45*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (34.56° → 34.34°), मङ्गलः (67.28° → 67.50°), बुधः (21.40° → 21.82°), गुरुः (74.06° → 74.88°), शनैश्चरः (113.91° → 114.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:41🌇
  • 🌛चन्द्रोदयः—14:39; चन्द्रास्तमयः—02:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:19-13:54; अपराह्णः—15:30-17:06; सायाह्नः—18:41-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—10:43-12:19; यमघण्टः—15:30-17:06; गुलिककालः—07:32-09:07

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्