2022-06-11

श्रावणः-05-12 , तुला-स्वाती🌛🌌 , वृषभः-मृगशीर्षम्-02-28🌞🌌 , शुक्रः-03-22🌞🪐 , शनिः

  • Indian civil date: 1944-03-21, Islamic: 1443-11-11 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►27:24*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — स्वाती►26:04*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — परिघः►20:43; शिवः►
  • २|🌛-🌞|करणम् — बवः►16:39; बालवः►27:24*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (34.34° → 34.11°), बुधः (21.82° → 22.18°), गुरुः (74.88° → 75.70°), मङ्गलः (67.50° → 67.72°), शनैश्चरः (114.88° → 115.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:42🌇
  • 🌛चन्द्रोदयः—15:36; चन्द्रास्तमयः—03:33*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:19-13:55; अपराह्णः—15:30-17:06; सायाह्नः—18:42-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—09:07-10:43; यमघण्टः—13:55-15:30; गुलिककालः—05:56-07:32

  • शूलम्—प्राची (►09:20); परिहारः–दधि