2022-06-15

श्रावणः-05-16 , धनुः-मूला🌛🌌 , मिथुनम्-मृगशीर्षम्-03-01🌞🌌 , शुक्रः-03-26🌞🪐 , बुधः

  • Indian civil date: 1944-03-25, Islamic: 1443-11-15 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►13:32; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — मूला►15:31; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►11:44; ज्यैष्ठः►

  • 🌛+🌞योगः — शुक्लः►25:11*; ब्रह्म►
  • २|🌛-🌞|करणम् — कौलवः►13:32; तैतिलः►23:37; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (78.17° → 79.00°), शुक्रः (33.43° → 33.20°), मङ्गलः (68.40° → 68.63°), शनैश्चरः (118.75° → 119.73°), बुधः (22.84° → 22.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—06:31; चन्द्रोदयः—19:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:55; अपराह्णः—15:31-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:12-01:27

  • राहुकालः—12:20-13:55; यमघण्टः—07:32-09:08; गुलिककालः—10:44-12:20

  • शूलम्—उदीची (►12:45); परिहारः–क्षीरम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, सहस्रगायत्रीजपः प्रायश्चित्तार्थः, सायन-वैधृतिः

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

सायन-वैधृतिः

  • →12:52

सहस्रगायत्रीजपः प्रायश्चित्तार्थः

Observed on Kr̥ṣṇa-Prathamā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

श्रावण्यां पौर्णमास्यां तिलभक्ष उपोष्य वा श्वोभूते महानदम् उदकम् उपस्पृश्य सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details