2022-06-16

श्रावणः-05-17 , धनुः-पूर्वाषाढा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-02🌞🌌 , शुक्रः-03-27🌞🪐 , गुरुः

  • Indian civil date: 1944-03-26, Islamic: 1443-11-16 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►09:45; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►12:35; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — ब्रह्म►21:05; इन्द्रः►
  • २|🌛-🌞|करणम् — गरः►09:45; वणिजः►19:56; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (119.73° → 120.70°), गुरुः (79.00° → 79.83°), मङ्गलः (68.63° → 68.86°), बुधः (22.92° → 22.95°), शुक्रः (33.20° → 32.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—07:37; चन्द्रोदयः—20:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:31-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:27

  • राहुकालः—13:56-15:31; यमघण्टः—05:57-07:33; गुलिककालः—09:08-10:44

  • शूलम्—दक्षिणा (►14:28); परिहारः–तैलम्