2022-06-18

श्रावणः-05-20 , मकरः-श्रवणः🌛🌌 , मिथुनम्-मृगशीर्षम्-03-04🌞🌌 , शुक्रः-03-29🌞🪐 , शनिः

  • Indian civil date: 1944-03-28, Islamic: 1443-11-18 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►24:20*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रवणः►07:37; श्रविष्ठा►29:54*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वैधृतिः►13:47; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►13:35; तैतिलः►24:20*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (69.09° → 69.32°), गुरुः (80.66° → 81.49°), शुक्रः (32.74° → 32.50°), शनैश्चरः (121.67° → 122.65°), बुधः (22.91° → 22.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—09:44; चन्द्रोदयः—22:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—09:09-10:45; यमघण्टः—13:56-15:32; गुलिककालः—05:57-07:33

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • ऋग्वेद-उपाकर्म

ऋग्वेद-उपाकर्म

Observed on Śravaṇaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/paraviddha).

Details