2022-06-19

श्रावणः-05-21 , कुम्भः-शतभिषक्🌛🌌 , मिथुनम्-मृगशीर्षम्-03-05🌞🌌 , शुक्रः-03-30🌞🪐 , भानुः

  • Indian civil date: 1944-03-29, Islamic: 1443-11-19 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►22:18; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►28:51*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — विष्कम्भः►10:48; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►11:14; वणिजः►22:18; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (32.50° → 32.27°), गुरुः (81.49° → 82.33°), मङ्गलः (69.32° → 69.55°), शनैश्चरः (122.65° → 123.63°), बुधः (22.81° → 22.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—10:42; चन्द्रोदयः—23:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—17:08-18:44; यमघण्टः—12:21-13:56; गुलिककालः—15:32-17:08

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्