2022-06-20

श्रावणः-05-22 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-06🌞🌌 , शुक्रः-03-31🌞🪐 , सोमः

  • Indian civil date: 1944-03-30, Islamic: 1443-11-20 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►21:01; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►28:33*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — प्रीतिः►08:24; आयुष्मान्►
  • २|🌛-🌞|करणम् — विष्टिः►09:34; बवः►21:01; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (32.27° → 32.04°), गुरुः (82.33° → 83.17°), बुधः (22.65° → 22.43°), शनैश्चरः (123.63° → 124.61°), मङ्गलः (69.55° → 69.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—11:37; चन्द्रोदयः—00:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:13-01:28

  • राहुकालः—07:33-09:09; यमघण्टः—10:45-12:21; गुलिककालः—13:57-15:32

  • शूलम्—प्राची (►09:22); परिहारः–दधि