2022-06-21

श्रावणः-05-23 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-07🌞🌌 , शुचिः-04-01🌞🪐 , मङ्गलः

  • Indian civil date: 1944-03-31, Islamic: 1443-11-21 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►20:31; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►29:01*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — आयुष्मान्►06:37; सौभाग्यः►29:27*; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►08:40; कौलवः►20:31; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (69.78° → 70.01°), गुरुः (83.17° → 84.01°), बुधः (22.43° → 22.15°), शनैश्चरः (124.61° → 125.59°), शुक्रः (32.04° → 31.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—12:29; चन्द्रोदयः—00:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:28

  • राहुकालः—15:33-17:08; यमघण्टः—09:09-10:45; गुलिककालः—12:21-13:57

  • शूलम्—उदीची (►11:04); परिहारः–क्षीरम्