2022-06-22

श्रावणः-05-24 , मीनः-रेवती🌛🌌 , मिथुनम्-मृगशीर्षम्-03-08🌞🌌 , शुचिः-04-02🌞🪐 , बुधः

  • Indian civil date: 1944-04-01, Islamic: 1443-11-22 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►20:45; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►11:21; आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शोभनः►28:52*; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►08:33; गरः►20:45; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (70.01° → 70.25°), शुक्रः (31.80° → 31.57°), शनैश्चरः (125.59° → 126.57°), बुधः (22.15° → 21.81°), गुरुः (84.01° → 84.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—13:19; चन्द्रोदयः—01:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—12:21-13:57; यमघण्टः—07:34-09:10; गुलिककालः—10:45-12:21

  • शूलम्—उदीची (►12:47); परिहारः–क्षीरम्