2022-06-25

श्रावणः-05-27 , मेषः-अपभरणी🌛🌌 , मिथुनम्-आर्द्रा-03-11🌞🌌 , शुचिः-04-05🌞🪐 , शनिः

  • Indian civil date: 1944-04-04, Islamic: 1443-11-25 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:10*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►10:22; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — धृतिः►29:50*; शूलः►
  • २|🌛-🌞|करणम् — कौलवः►12:08; तैतिलः►25:10*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (86.56° → 87.41°), बुधः (20.96° → 20.45°), शनैश्चरः (128.54° → 129.53°), शुक्रः (31.09° → 30.85°), मङ्गलः (70.72° → 70.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—15:48; चन्द्रोदयः—03:33*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:22-13:58; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:29

  • राहुकालः—09:10-10:46; यमघण्टः—13:58-15:33; गुलिककालः—05:59-07:34

  • शूलम्—प्राची (►09:23); परिहारः–दधि