2022-06-27

श्रावणः-05-29 , वृषभः-रोहिणी🌛🌌 , मिथुनम्-आर्द्रा-03-13🌞🌌 , शुचिः-04-07🌞🪐 , सोमः

  • Indian civil date: 1944-04-06, Islamic: 1443-11-27 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►29:52*; अमावास्या►
  • 🌌🌛नक्षत्रम् — रोहिणी►16:00; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शूलः►06:43; गण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►16:38; शकुनिः►29:52*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (88.26° → 89.12°), बुधः (19.89° → 19.27°), शुक्रः (30.62° → 30.38°), मङ्गलः (71.20° → 71.44°), शनैश्चरः (130.52° → 131.50°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—17:28; चन्द्रोदयः—05:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:11-10:46; मध्याह्नः—12:22-13:58; अपराह्णः—15:34-17:09; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:30

  • राहुकालः—07:35-09:11; यमघण्टः—10:46-12:22; गुलिककालः—13:58-15:34

  • शूलम्—प्राची (►09:23); परिहारः–दधि

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • →04:38