2022-06-30

भाद्रपदः-06-01 , मिथुनम्-पुनर्वसुः🌛🌌 , मिथुनम्-आर्द्रा-03-16🌞🌌 , शुचिः-04-10🌞🪐 , गुरुः

  • Indian civil date: 1944-04-09, Islamic: 1443-11-30 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►10:49; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►25:05*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — ध्रुवः►09:47; व्याघातः►
  • २|🌛-🌞|करणम् — बवः►10:49; बालवः►24:01*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.87° → 17.09°), मङ्गलः (71.93° → 72.17°), शनैश्चरः (133.49° → 134.48°), शुक्रः (29.90° → 29.65°), गुरुः (90.85° → 91.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—06:45; चन्द्रास्तमयः—19:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:11-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:16-01:30

  • राहुकालः—13:59-15:34; यमघण्टः—06:00-07:36; गुलिककालः—09:11-10:47

  • शूलम्—दक्षिणा (►14:30); परिहारः–तैलम्