2022-07-01

भाद्रपदः-06-02 , कर्कटः-पुष्यः🌛🌌 , मिथुनम्-आर्द्रा-03-17🌞🌌 , शुचिः-04-11🌞🪐 , शुक्रः

  • Indian civil date: 1944-04-10, Islamic: 1443-12-01 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►13:09; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►27:54*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — व्याघातः►10:42; हर्षणः►
  • २|🌛-🌞|करणम् — कौलवः►13:09; तैतिलः►26:15*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.09° → 16.26°), शुक्रः (29.65° → 29.41°), मङ्गलः (72.17° → 72.42°), शनैश्चरः (134.48° → 135.48°), गुरुः (91.71° → 92.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—07:35; चन्द्रास्तमयः—20:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:12-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:16-01:31

  • राहुकालः—10:47-12:23; यमघण्टः—15:34-17:10; गुलिककालः—07:36-09:12

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्