2022-07-02

भाद्रपदः-06-03 , कर्कटः-आश्रेषा🌛🌌 , मिथुनम्-आर्द्रा-03-18🌞🌌 , शुचिः-04-12🌞🪐 , शनिः

  • Indian civil date: 1944-04-11, Islamic: 1443-12-02 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:17; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — हर्षणः►11:28; वज्रम्►
  • २|🌛-🌞|करणम् — गरः►15:17; वणिजः►28:15*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (29.41° → 29.17°), बुधः (16.26° → 15.38°), गुरुः (92.58° → 93.45°), शनैश्चरः (135.48° → 136.47°), मङ्गलः (72.42° → 72.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—08:25; चन्द्रास्तमयः—21:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:36; साङ्गवः—09:12-10:48; मध्याह्नः—12:23-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—09:12-10:48; यमघण्टः—13:59-15:35; गुलिककालः—06:01-07:36

  • शूलम्—प्राची (►09:25); परिहारः–दधि