2022-07-04

भाद्रपदः-06-05 , सिंहः-मघा🌛🌌 , मिथुनम्-आर्द्रा-03-20🌞🌌 , शुचिः-04-14🌞🪐 , सोमः

  • Indian civil date: 1944-04-13, Islamic: 1443-12-04 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►18:33; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — मघा►08:41; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सिद्धिः►12:17; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►18:33; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (72.92° → 73.17°), गुरुः (94.33° → 95.20°), शनैश्चरः (137.47° → 138.47°), बुधः (14.46° → 13.49°), शुक्रः (28.93° → 28.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—10:02; चन्द्रास्तमयः—22:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:37; साङ्गवः—09:12-10:48; मध्याह्नः—12:24-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—07:37-09:12; यमघण्टः—10:48-12:24; गुलिककालः—13:59-15:35

  • शूलम्—प्राची (►09:25); परिहारः–दधि