2022-07-05

भाद्रपदः-06-06 , सिंहः-पूर्वफल्गुनी🌛🌌 , मिथुनम्-आर्द्रा-03-21🌞🌌 , शुचिः-04-15🌞🪐 , मङ्गलः

  • Indian civil date: 1944-04-14, Islamic: 1443-12-05 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►19:28; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►10:28; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — व्यतीपातः►12:11; वरीयान्►
  • २|🌛-🌞|करणम् — कौलवः►07:05; तैतिलः►19:28; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.49° → 12.48°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (95.20° → 96.08°), मङ्गलः (73.17° → 73.42°), शुक्रः (28.68° → 28.44°), शनैश्चरः (138.47° → 139.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—10:50; चन्द्रास्तमयः—23:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:37; साङ्गवः—09:13-10:48; मध्याह्नः—12:24-13:59; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—15:35-17:11; यमघण्टः—09:13-10:48; गुलिककालः—12:24-13:59

  • शूलम्—उदीची (►11:07); परिहारः–क्षीरम्