2022-07-06

भाद्रपदः-06-07 , कन्या-उत्तरफल्गुनी🌛🌌 , मिथुनम्-आर्द्रा-03-22🌞🌌 , शुचिः-04-16🌞🪐 , बुधः

  • Indian civil date: 1944-04-15, Islamic: 1443-12-06 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►19:49; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►11:42; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►10:48; पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वरीयान्►11:38; परिघः►
  • २|🌛-🌞|करणम् — गरः►07:43; वणिजः►19:49; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.48° → 11.42°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (28.44° → 28.19°), शनैश्चरः (139.47° → 140.47°), मङ्गलः (73.42° → 73.68°), गुरुः (96.08° → 96.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—11:39; चन्द्रास्तमयः—23:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:37; साङ्गवः—09:13-10:48; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—12:24-14:00; यमघण्टः—07:37-09:13; गुलिककालः—10:48-12:24

  • शूलम्—उदीची (►12:49); परिहारः–क्षीरम्