2022-07-07

भाद्रपदः-06-08 , कन्या-हस्तः🌛🌌 , मिथुनम्-पुनर्वसुः-03-23🌞🌌 , शुचिः-04-17🌞🪐 , गुरुः

  • Indian civil date: 1944-04-16, Islamic: 1443-12-07 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►19:28; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — हस्तः►12:17; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — परिघः►10:34; शिवः►
  • २|🌛-🌞|करणम् — विष्टिः►07:44; बवः►19:28; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.42° → 10.34°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (140.47° → 141.47°), गुरुः (96.97° → 97.85°), मङ्गलः (73.68° → 73.94°), शुक्रः (28.19° → 27.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—12:30; चन्द्रास्तमयः—00:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:37; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—14:00-15:35; यमघण्टः—06:02-07:37; गुलिककालः—09:13-10:49

  • शूलम्—दक्षिणा (►14:31); परिहारः–तैलम्