2022-07-09

भाद्रपदः-06-10 , तुला-स्वाती🌛🌌 , मिथुनम्-पुनर्वसुः-03-25🌞🌌 , शुचिः-04-19🌞🪐 , शनिः

  • Indian civil date: 1944-04-18, Islamic: 1443-12-09 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►16:39; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — स्वाती►11:23; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सिद्धः►06:44; साध्यः►27:58*; शुभः►
  • २|🌛-🌞|करणम् — गरः►16:39; वणिजः►27:31*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.22° → 8.08°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (27.70° → 27.45°), मङ्गलः (74.19° → 74.45°), शनैश्चरः (142.48° → 143.48°), गुरुः (98.74° → 99.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—14:20; चन्द्रास्तमयः—02:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:38; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—09:13-10:49; यमघण्टः—14:00-15:35; गुलिककालः—06:02-07:38

  • शूलम्—प्राची (►09:26); परिहारः–दधि