2022-07-11

भाद्रपदः-06-12 , वृश्चिकः-अनूराधा🌛🌌 , मिथुनम्-पुनर्वसुः-03-27🌞🌌 , शुचिः-04-21🌞🪐 , सोमः

  • Indian civil date: 1944-04-20, Islamic: 1443-12-11 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►11:14; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►07:48; ज्येष्ठा►29:14*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शुक्लः►20:58; ब्रह्म►
  • २|🌛-🌞|करणम् — बालवः►11:14; कौलवः►21:33; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.91° → 5.73°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (100.53° → 101.43°), शनैश्चरः (144.49° → 145.50°), शुक्रः (27.21° → 26.96°), मङ्गलः (74.71° → 74.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—16:24; चन्द्रास्तमयः—04:09*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:38; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—07:38-09:14; यमघण्टः—10:49-12:25; गुलिककालः—14:00-15:36

  • शूलम्—प्राची (►09:27); परिहारः–दधि

उत्सवाः

  • सायन-वैधृतिः

सायन-वैधृतिः

  • →08:23