2022-07-12

भाद्रपदः-06-13 , धनुः-मूला🌛🌌 , मिथुनम्-पुनर्वसुः-03-28🌞🌌 , शुचिः-04-22🌞🪐 , मङ्गलः

  • Indian civil date: 1944-04-21, Islamic: 1443-12-12 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►07:46; शुक्ल-चतुर्दशी►28:01*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — मूला►26:20*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — ब्रह्म►16:55; इन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलः►07:46; गरः►17:55; वणिजः►28:01*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.73° → 4.54°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (74.98° → 75.24°), गुरुः (101.43° → 102.33°), शनैश्चरः (145.50° → 146.50°), शुक्रः (26.96° → 26.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—17:29; चन्द्रास्तमयः—05:14*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:39; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—15:36-17:11; यमघण्टः—09:14-10:49; गुलिककालः—12:25-14:00

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्