2022-07-17

भाद्रपदः-06-19 , कुम्भः-शतभिषक्🌛🌌 , कर्कटः-पुनर्वसुः-04-01🌞🌌 , शुचिः-04-27🌞🪐 , भानुः

  • Indian civil date: 1944-04-26, Islamic: 1443-12-17 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►10:49; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►13:23; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सौभाग्यः►17:45; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►10:49; कौलवः►21:46; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.25° → -1.42°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (25.71° → 25.45°), शनैश्चरः (150.55° → 151.56°), मङ्गलः (76.32° → 76.60°), गुरुः (105.96° → 106.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—09:26; चन्द्रोदयः—22:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:18-01:33

  • राहुकालः—17:11-18:46; यमघण्टः—12:25-14:00; गुलिककालः—15:36-17:11

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्