2022-07-20

भाद्रपदः-06-22 , मीनः-रेवती🌛🌌 , कर्कटः-पुनर्वसुः-04-04🌞🌌 , शुचिः-04-30🌞🪐 , बुधः

  • Indian civil date: 1944-04-29, Islamic: 1443-12-20 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►07:36; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — रेवती►12:48; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►10:24; पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सुकर्म►12:38; धृतिः►
  • २|🌛-🌞|करणम् — बवः►07:36; बालवः►19:48; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.74° → -4.86°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (77.15° → 77.43°), शनैश्चरः (153.60° → 154.61°), गुरुः (108.73° → 109.65°), शुक्रः (24.95° → 24.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:26🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—12:04; चन्द्रोदयः—00:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—12:26-14:01; यमघण्टः—07:40-09:15; गुलिककालः—10:51-12:26

  • शूलम्—उदीची (►12:51); परिहारः–क्षीरम्