2022-07-22

भाद्रपदः-06-24 , मेषः-अपभरणी🌛🌌 , कर्कटः-पुष्यः-04-06🌞🌌 , शुचिः-04-32🌞🪐 , शुक्रः

  • Indian civil date: 1944-04-31, Islamic: 1443-12-22 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►09:32; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►16:22; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शूलः►12:26; गण्डः►
  • २|🌛-🌞|करणम् — गरः►09:32; वणिजः►22:26; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.97° → -7.05°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (77.72° → 78.00°), शुक्रः (24.44° → 24.19°), गुरुः (110.58° → 111.52°), शनैश्चरः (155.63° → 156.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:26🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—13:44; चन्द्रोदयः—01:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—10:51-12:26; यमघण्टः—15:35-17:10; गुलिककालः—07:41-09:16

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • 09:26→