2022-07-23

भाद्रपदः-06-25 , वृषभः-कृत्तिका🌛🌌 , कर्कटः-पुष्यः-04-07🌞🌌 , नभः-05-01🌞🪐 , शनिः

  • Indian civil date: 1944-05-01, Islamic: 1443-12-23 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►11:27; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►19:00; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — गण्डः►13:02; वृद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►11:27; बवः►24:34*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.05° → -8.10°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (78.00° → 78.29°), गुरुः (111.52° → 112.46°), शनैश्चरः (156.65° → 157.67°), शुक्रः (24.19° → 23.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:26🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—14:34; चन्द्रोदयः—02:16*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—09:16-10:51; यमघण्टः—14:01-15:35; गुलिककालः—06:06-07:41

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • सायन-व्यतीपातः

सायन-व्यतीपातः

  • →10:00