2022-07-25

भाद्रपदः-06-27 , वृषभः-मृगशीर्षम्🌛🌌 , कर्कटः-पुष्यः-04-09🌞🌌 , नभः-05-03🌞🪐 , सोमः

  • Indian civil date: 1944-05-03, Islamic: 1443-12-25 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►16:16; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►25:03*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — ध्रुवः►14:59; व्याघातः►
  • २|🌛-🌞|करणम् — तैतिलः►16:16; गरः►29:32*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.13° → -10.13°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (113.40° → 114.34°), शुक्रः (23.68° → 23.42°), शनैश्चरः (158.69° → 159.72°), मङ्गलः (78.58° → 78.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—16:14; चन्द्रोदयः—03:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—07:41-09:16; यमघण्टः—10:51-12:26; गुलिककालः—14:00-15:35

  • शूलम्—प्राची (►09:29); परिहारः–दधि