2022-07-26

भाद्रपदः-06-28 , मिथुनम्-आर्द्रा🌛🌌 , कर्कटः-पुष्यः-04-10🌞🌌 , नभः-05-04🌞🪐 , मङ्गलः

  • Indian civil date: 1944-05-04, Islamic: 1443-12-26 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►18:47; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►28:07*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — व्याघातः►16:02; हर्षणः►
  • २|🌛-🌞|करणम् — वणिजः►18:47; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.13° → -11.11°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (23.42° → 23.16°), मङ्गलः (78.88° → 79.17°), गुरुः (114.34° → 115.29°), शनैश्चरः (159.72° → 160.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—17:03; चन्द्रोदयः—04:41*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:44-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—15:35-17:10; यमघण्टः—09:16-10:51; गुलिककालः—12:26-14:00

  • शूलम्—उदीची (►11:10); परिहारः–क्षीरम्